सुबन्तावली ?एकधुरावहा

Roma

स्त्रीएकद्विबहु
प्रथमाएकधुरावहा एकधुरावहे एकधुरावहाः
सम्बोधनम्एकधुरावहे एकधुरावहे एकधुरावहाः
द्वितीयाएकधुरावहाम् एकधुरावहे एकधुरावहाः
तृतीयाएकधुरावहया एकधुरावहाभ्याम् एकधुरावहाभिः
चतुर्थीएकधुरावहायै एकधुरावहाभ्याम् एकधुरावहाभ्यः
पञ्चमीएकधुरावहायाः एकधुरावहाभ्याम् एकधुरावहाभ्यः
षष्ठीएकधुरावहायाः एकधुरावहयोः एकधुरावहाणाम्
सप्तमीएकधुरावहायाम् एकधुरावहयोः एकधुरावहासु

अव्यय ॰एकधुरावहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria