Declension table of ?ekadhurāvaha

Deva

MasculineSingularDualPlural
Nominativeekadhurāvahaḥ ekadhurāvahau ekadhurāvahāḥ
Vocativeekadhurāvaha ekadhurāvahau ekadhurāvahāḥ
Accusativeekadhurāvaham ekadhurāvahau ekadhurāvahān
Instrumentalekadhurāvaheṇa ekadhurāvahābhyām ekadhurāvahaiḥ ekadhurāvahebhiḥ
Dativeekadhurāvahāya ekadhurāvahābhyām ekadhurāvahebhyaḥ
Ablativeekadhurāvahāt ekadhurāvahābhyām ekadhurāvahebhyaḥ
Genitiveekadhurāvahasya ekadhurāvahayoḥ ekadhurāvahāṇām
Locativeekadhurāvahe ekadhurāvahayoḥ ekadhurāvaheṣu

Compound ekadhurāvaha -

Adverb -ekadhurāvaham -ekadhurāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria