सुबन्तावली ?एकधुर

Roma

पुमान्एकद्विबहु
प्रथमाएकधुरः एकधुरौ एकधुराः
सम्बोधनम्एकधुर एकधुरौ एकधुराः
द्वितीयाएकधुरम् एकधुरौ एकधुरान्
तृतीयाएकधुरेण एकधुराभ्याम् एकधुरैः एकधुरेभिः
चतुर्थीएकधुराय एकधुराभ्याम् एकधुरेभ्यः
पञ्चमीएकधुरात् एकधुराभ्याम् एकधुरेभ्यः
षष्ठीएकधुरस्य एकधुरयोः एकधुराणाम्
सप्तमीएकधुरे एकधुरयोः एकधुरेषु

समास एकधुर

अव्यय ॰एकधुरम् ॰एकधुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria