Declension table of ?ekadharmin

Deva

NeuterSingularDualPlural
Nominativeekadharmi ekadharmiṇī ekadharmīṇi
Vocativeekadharmin ekadharmi ekadharmiṇī ekadharmīṇi
Accusativeekadharmi ekadharmiṇī ekadharmīṇi
Instrumentalekadharmiṇā ekadharmibhyām ekadharmibhiḥ
Dativeekadharmiṇe ekadharmibhyām ekadharmibhyaḥ
Ablativeekadharmiṇaḥ ekadharmibhyām ekadharmibhyaḥ
Genitiveekadharmiṇaḥ ekadharmiṇoḥ ekadharmiṇām
Locativeekadharmiṇi ekadharmiṇoḥ ekadharmiṣu

Compound ekadharmi -

Adverb -ekadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria