Declension table of ?ekadharma

Deva

MasculineSingularDualPlural
Nominativeekadharmaḥ ekadharmau ekadharmāḥ
Vocativeekadharma ekadharmau ekadharmāḥ
Accusativeekadharmam ekadharmau ekadharmān
Instrumentalekadharmeṇa ekadharmābhyām ekadharmaiḥ ekadharmebhiḥ
Dativeekadharmāya ekadharmābhyām ekadharmebhyaḥ
Ablativeekadharmāt ekadharmābhyām ekadharmebhyaḥ
Genitiveekadharmasya ekadharmayoḥ ekadharmāṇām
Locativeekadharme ekadharmayoḥ ekadharmeṣu

Compound ekadharma -

Adverb -ekadharmam -ekadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria