सुबन्तावली ?एकधनविद्

Roma

पुमान्एकद्विबहु
प्रथमाएकधनवित् एकधनविदौ एकधनविदः
सम्बोधनम्एकधनवित् एकधनविदौ एकधनविदः
द्वितीयाएकधनविदम् एकधनविदौ एकधनविदः
तृतीयाएकधनविदा एकधनविद्भ्याम् एकधनविद्भिः
चतुर्थीएकधनविदे एकधनविद्भ्याम् एकधनविद्भ्यः
पञ्चमीएकधनविदः एकधनविद्भ्याम् एकधनविद्भ्यः
षष्ठीएकधनविदः एकधनविदोः एकधनविदाम्
सप्तमीएकधनविदि एकधनविदोः एकधनवित्सु

समास एकधनवित्

अव्यय ॰एकधनवित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria