Declension table of ?ekadhana

Deva

NeuterSingularDualPlural
Nominativeekadhanam ekadhane ekadhanāni
Vocativeekadhana ekadhane ekadhanāni
Accusativeekadhanam ekadhane ekadhanāni
Instrumentalekadhanena ekadhanābhyām ekadhanaiḥ
Dativeekadhanāya ekadhanābhyām ekadhanebhyaḥ
Ablativeekadhanāt ekadhanābhyām ekadhanebhyaḥ
Genitiveekadhanasya ekadhanayoḥ ekadhanānām
Locativeekadhane ekadhanayoḥ ekadhaneṣu

Compound ekadhana -

Adverb -ekadhanam -ekadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria