Declension table of ?ekadeśavibhāvitā

Deva

FeminineSingularDualPlural
Nominativeekadeśavibhāvitā ekadeśavibhāvite ekadeśavibhāvitāḥ
Vocativeekadeśavibhāvite ekadeśavibhāvite ekadeśavibhāvitāḥ
Accusativeekadeśavibhāvitām ekadeśavibhāvite ekadeśavibhāvitāḥ
Instrumentalekadeśavibhāvitayā ekadeśavibhāvitābhyām ekadeśavibhāvitābhiḥ
Dativeekadeśavibhāvitāyai ekadeśavibhāvitābhyām ekadeśavibhāvitābhyaḥ
Ablativeekadeśavibhāvitāyāḥ ekadeśavibhāvitābhyām ekadeśavibhāvitābhyaḥ
Genitiveekadeśavibhāvitāyāḥ ekadeśavibhāvitayoḥ ekadeśavibhāvitānām
Locativeekadeśavibhāvitāyām ekadeśavibhāvitayoḥ ekadeśavibhāvitāsu

Adverb -ekadeśavibhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria