सुबन्तावली ?एकदृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमाएकदृष्टि आ एकदृष्टि ए एकदृष्टि आः
सम्बोधनम्एकदृष्टि ए एकदृष्टि ए एकदृष्टि आः
द्वितीयाएकदृष्टि आम् एकदृष्टि ए एकदृष्टि आः
तृतीयाएकदृष्टि अया एकदृष्टि आभ्याम् एकदृष्टि आभिः
चतुर्थीएकदृष्टि आयै एकदृष्टि आभ्याम् एकदृष्टि आभ्यः
पञ्चमीएकदृष्टि आयाः एकदृष्टि आभ्याम् एकदृष्टि आभ्यः
षष्ठीएकदृष्टि आयाः एकदृष्टि अयोः एकदृष्टि आनाम्
सप्तमीएकदृष्टि आयाम् एकदृष्टि अयोः एकदृष्टि आसु

अव्यय ॰एकदृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria