सुबन्तावली ?एकचिन्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकचिन्तनम् एकचिन्तने एकचिन्तनानि
सम्बोधनम्एकचिन्तन एकचिन्तने एकचिन्तनानि
द्वितीयाएकचिन्तनम् एकचिन्तने एकचिन्तनानि
तृतीयाएकचिन्तनेन एकचिन्तनाभ्याम् एकचिन्तनैः
चतुर्थीएकचिन्तनाय एकचिन्तनाभ्याम् एकचिन्तनेभ्यः
पञ्चमीएकचिन्तनात् एकचिन्तनाभ्याम् एकचिन्तनेभ्यः
षष्ठीएकचिन्तनस्य एकचिन्तनयोः एकचिन्तनानाम्
सप्तमीएकचिन्तने एकचिन्तनयोः एकचिन्तनेषु

समास एकचिन्तन

अव्यय ॰एकचिन्तनम् ॰एकचिन्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria