सुबन्तावली ?एकचेतसा

Roma

स्त्रीएकद्विबहु
प्रथमाएकचेतसा एकचेतसे एकचेतसाः
सम्बोधनम्एकचेतसे एकचेतसे एकचेतसाः
द्वितीयाएकचेतसाम् एकचेतसे एकचेतसाः
तृतीयाएकचेतसया एकचेतसाभ्याम् एकचेतसाभिः
चतुर्थीएकचेतसायै एकचेतसाभ्याम् एकचेतसाभ्यः
पञ्चमीएकचेतसायाः एकचेतसाभ्याम् एकचेतसाभ्यः
षष्ठीएकचेतसायाः एकचेतसयोः एकचेतसानाम्
सप्तमीएकचेतसायाम् एकचेतसयोः एकचेतसासु

अव्यय ॰एकचेतसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria