सुबन्तावली ?एकच्छत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकच्छत्त्रम् एकच्छत्त्रे एकच्छत्त्राणि
सम्बोधनम्एकच्छत्त्र एकच्छत्त्रे एकच्छत्त्राणि
द्वितीयाएकच्छत्त्रम् एकच्छत्त्रे एकच्छत्त्राणि
तृतीयाएकच्छत्त्रेण एकच्छत्त्राभ्याम् एकच्छत्त्रैः
चतुर्थीएकच्छत्त्राय एकच्छत्त्राभ्याम् एकच्छत्त्रेभ्यः
पञ्चमीएकच्छत्त्रात् एकच्छत्त्राभ्याम् एकच्छत्त्रेभ्यः
षष्ठीएकच्छत्त्रस्य एकच्छत्त्रयोः एकच्छत्त्राणाम्
सप्तमीएकच्छत्त्रे एकच्छत्त्रयोः एकच्छत्त्रेषु

समास एकच्छत्त्र

अव्यय ॰एकच्छत्त्रम् ॰एकच्छत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria