सुबन्तावली ?एकच्छन्ना

Roma

स्त्रीएकद्विबहु
प्रथमाएकच्छन्ना एकच्छन्ने एकच्छन्नाः
सम्बोधनम्एकच्छन्ने एकच्छन्ने एकच्छन्नाः
द्वितीयाएकच्छन्नाम् एकच्छन्ने एकच्छन्नाः
तृतीयाएकच्छन्नया एकच्छन्नाभ्याम् एकच्छन्नाभिः
चतुर्थीएकच्छन्नायै एकच्छन्नाभ्याम् एकच्छन्नाभ्यः
पञ्चमीएकच्छन्नायाः एकच्छन्नाभ्याम् एकच्छन्नाभ्यः
षष्ठीएकच्छन्नायाः एकच्छन्नयोः एकच्छन्नानाम्
सप्तमीएकच्छन्नायाम् एकच्छन्नयोः एकच्छन्नासु

अव्यय ॰एकच्छन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria