Declension table of ?ekacchāyāpraviṣṭā

Deva

FeminineSingularDualPlural
Nominativeekacchāyāpraviṣṭā ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāḥ
Vocativeekacchāyāpraviṣṭe ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāḥ
Accusativeekacchāyāpraviṣṭām ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāḥ
Instrumentalekacchāyāpraviṣṭayā ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭābhiḥ
Dativeekacchāyāpraviṣṭāyai ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭābhyaḥ
Ablativeekacchāyāpraviṣṭāyāḥ ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭābhyaḥ
Genitiveekacchāyāpraviṣṭāyāḥ ekacchāyāpraviṣṭayoḥ ekacchāyāpraviṣṭānām
Locativeekacchāyāpraviṣṭāyām ekacchāyāpraviṣṭayoḥ ekacchāyāpraviṣṭāsu

Adverb -ekacchāyāpraviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria