Declension table of ?ekacatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeekacatvāriṃśam ekacatvāriṃśe ekacatvāriṃśāni
Vocativeekacatvāriṃśa ekacatvāriṃśe ekacatvāriṃśāni
Accusativeekacatvāriṃśam ekacatvāriṃśe ekacatvāriṃśāni
Instrumentalekacatvāriṃśena ekacatvāriṃśābhyām ekacatvāriṃśaiḥ
Dativeekacatvāriṃśāya ekacatvāriṃśābhyām ekacatvāriṃśebhyaḥ
Ablativeekacatvāriṃśāt ekacatvāriṃśābhyām ekacatvāriṃśebhyaḥ
Genitiveekacatvāriṃśasya ekacatvāriṃśayoḥ ekacatvāriṃśānām
Locativeekacatvāriṃśe ekacatvāriṃśayoḥ ekacatvāriṃśeṣu

Compound ekacatvāriṃśa -

Adverb -ekacatvāriṃśam -ekacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria