सुबन्तावली ?एकचक्रवर्तिता

Roma

स्त्रीएकद्विबहु
प्रथमाएकचक्रवर्तिता एकचक्रवर्तिते एकचक्रवर्तिताः
सम्बोधनम्एकचक्रवर्तिते एकचक्रवर्तिते एकचक्रवर्तिताः
द्वितीयाएकचक्रवर्तिताम् एकचक्रवर्तिते एकचक्रवर्तिताः
तृतीयाएकचक्रवर्तितया एकचक्रवर्तिताभ्याम् एकचक्रवर्तिताभिः
चतुर्थीएकचक्रवर्तितायै एकचक्रवर्तिताभ्याम् एकचक्रवर्तिताभ्यः
पञ्चमीएकचक्रवर्तितायाः एकचक्रवर्तिताभ्याम् एकचक्रवर्तिताभ्यः
षष्ठीएकचक्रवर्तितायाः एकचक्रवर्तितयोः एकचक्रवर्तितानाम्
सप्तमीएकचक्रवर्तितायाम् एकचक्रवर्तितयोः एकचक्रवर्तितासु

अव्यय ॰एकचक्रवर्तितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria