सुबन्तावली एकचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकचक्रम् एकचक्रे एकचक्राणि
सम्बोधनम्एकचक्र एकचक्रे एकचक्राणि
द्वितीयाएकचक्रम् एकचक्रे एकचक्राणि
तृतीयाएकचक्रेण एकचक्राभ्याम् एकचक्रैः
चतुर्थीएकचक्राय एकचक्राभ्याम् एकचक्रेभ्यः
पञ्चमीएकचक्रात् एकचक्राभ्याम् एकचक्रेभ्यः
षष्ठीएकचक्रस्य एकचक्रयोः एकचक्राणाम्
सप्तमीएकचक्रे एकचक्रयोः एकचक्रेषु

समास एकचक्र

अव्यय ॰एकचक्रम् ॰एकचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria