सुबन्तावली ?एकभोजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकभोजनम् एकभोजने एकभोजनानि
सम्बोधनम्एकभोजन एकभोजने एकभोजनानि
द्वितीयाएकभोजनम् एकभोजने एकभोजनानि
तृतीयाएकभोजनेन एकभोजनाभ्याम् एकभोजनैः
चतुर्थीएकभोजनाय एकभोजनाभ्याम् एकभोजनेभ्यः
पञ्चमीएकभोजनात् एकभोजनाभ्याम् एकभोजनेभ्यः
षष्ठीएकभोजनस्य एकभोजनयोः एकभोजनानाम्
सप्तमीएकभोजने एकभोजनयोः एकभोजनेषु

समास एकभोजन

अव्यय ॰एकभोजनम् ॰एकभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria