Declension table of ekabhakṣa

Deva

NeuterSingularDualPlural
Nominativeekabhakṣam ekabhakṣe ekabhakṣāṇi
Vocativeekabhakṣa ekabhakṣe ekabhakṣāṇi
Accusativeekabhakṣam ekabhakṣe ekabhakṣāṇi
Instrumentalekabhakṣeṇa ekabhakṣābhyām ekabhakṣaiḥ
Dativeekabhakṣāya ekabhakṣābhyām ekabhakṣebhyaḥ
Ablativeekabhakṣāt ekabhakṣābhyām ekabhakṣebhyaḥ
Genitiveekabhakṣasya ekabhakṣayoḥ ekabhakṣāṇām
Locativeekabhakṣe ekabhakṣayoḥ ekabhakṣeṣu

Compound ekabhakṣa -

Adverb -ekabhakṣam -ekabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria