Declension table of ?ekabhāvinī

Deva

FeminineSingularDualPlural
Nominativeekabhāvinī ekabhāvinyau ekabhāvinyaḥ
Vocativeekabhāvini ekabhāvinyau ekabhāvinyaḥ
Accusativeekabhāvinīm ekabhāvinyau ekabhāvinīḥ
Instrumentalekabhāvinyā ekabhāvinībhyām ekabhāvinībhiḥ
Dativeekabhāvinyai ekabhāvinībhyām ekabhāvinībhyaḥ
Ablativeekabhāvinyāḥ ekabhāvinībhyām ekabhāvinībhyaḥ
Genitiveekabhāvinyāḥ ekabhāvinyoḥ ekabhāvinīnām
Locativeekabhāvinyām ekabhāvinyoḥ ekabhāvinīṣu

Compound ekabhāvini - ekabhāvinī -

Adverb -ekabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria