Declension table of ekabhāva

Deva

MasculineSingularDualPlural
Nominativeekabhāvaḥ ekabhāvau ekabhāvāḥ
Vocativeekabhāva ekabhāvau ekabhāvāḥ
Accusativeekabhāvam ekabhāvau ekabhāvān
Instrumentalekabhāvena ekabhāvābhyām ekabhāvaiḥ ekabhāvebhiḥ
Dativeekabhāvāya ekabhāvābhyām ekabhāvebhyaḥ
Ablativeekabhāvāt ekabhāvābhyām ekabhāvebhyaḥ
Genitiveekabhāvasya ekabhāvayoḥ ekabhāvānām
Locativeekabhāve ekabhāvayoḥ ekabhāveṣu

Compound ekabhāva -

Adverb -ekabhāvam -ekabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria