Declension table of ekāśva

Deva

NeuterSingularDualPlural
Nominativeekāśvam ekāśve ekāśvāni
Vocativeekāśva ekāśve ekāśvāni
Accusativeekāśvam ekāśve ekāśvāni
Instrumentalekāśvena ekāśvābhyām ekāśvaiḥ
Dativeekāśvāya ekāśvābhyām ekāśvebhyaḥ
Ablativeekāśvāt ekāśvābhyām ekāśvebhyaḥ
Genitiveekāśvasya ekāśvayoḥ ekāśvānām
Locativeekāśve ekāśvayoḥ ekāśveṣu

Compound ekāśva -

Adverb -ekāśvam -ekāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria