सुबन्तावली ?एकाश्रितगुण

Roma

पुमान्एकद्विबहु
प्रथमाएकाश्रितगुणः एकाश्रितगुणौ एकाश्रितगुणाः
सम्बोधनम्एकाश्रितगुण एकाश्रितगुणौ एकाश्रितगुणाः
द्वितीयाएकाश्रितगुणम् एकाश्रितगुणौ एकाश्रितगुणान्
तृतीयाएकाश्रितगुणेन एकाश्रितगुणाभ्याम् एकाश्रितगुणैः एकाश्रितगुणेभिः
चतुर्थीएकाश्रितगुणाय एकाश्रितगुणाभ्याम् एकाश्रितगुणेभ्यः
पञ्चमीएकाश्रितगुणात् एकाश्रितगुणाभ्याम् एकाश्रितगुणेभ्यः
षष्ठीएकाश्रितगुणस्य एकाश्रितगुणयोः एकाश्रितगुणानाम्
सप्तमीएकाश्रितगुणे एकाश्रितगुणयोः एकाश्रितगुणेषु

समास एकाश्रितगुण

अव्यय ॰एकाश्रितगुणम् ॰एकाश्रितगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria