सुबन्तावली ?एकाश्रयगुण

Roma

पुमान्एकद्विबहु
प्रथमाएकाश्रयगुणः एकाश्रयगुणौ एकाश्रयगुणाः
सम्बोधनम्एकाश्रयगुण एकाश्रयगुणौ एकाश्रयगुणाः
द्वितीयाएकाश्रयगुणम् एकाश्रयगुणौ एकाश्रयगुणान्
तृतीयाएकाश्रयगुणेन एकाश्रयगुणाभ्याम् एकाश्रयगुणैः एकाश्रयगुणेभिः
चतुर्थीएकाश्रयगुणाय एकाश्रयगुणाभ्याम् एकाश्रयगुणेभ्यः
पञ्चमीएकाश्रयगुणात् एकाश्रयगुणाभ्याम् एकाश्रयगुणेभ्यः
षष्ठीएकाश्रयगुणस्य एकाश्रयगुणयोः एकाश्रयगुणानाम्
सप्तमीएकाश्रयगुणे एकाश्रयगुणयोः एकाश्रयगुणेषु

समास एकाश्रयगुण

अव्यय ॰एकाश्रयगुणम् ॰एकाश्रयगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria