Declension table of ?ekāśītī

Deva

FeminineSingularDualPlural
Nominativeekāśītī ekāśītyau ekāśītyaḥ
Vocativeekāśīti ekāśītyau ekāśītyaḥ
Accusativeekāśītīm ekāśītyau ekāśītīḥ
Instrumentalekāśītyā ekāśītībhyām ekāśītībhiḥ
Dativeekāśītyai ekāśītībhyām ekāśītībhyaḥ
Ablativeekāśītyāḥ ekāśītībhyām ekāśītībhyaḥ
Genitiveekāśītyāḥ ekāśītyoḥ ekāśītīnām
Locativeekāśītyām ekāśītyoḥ ekāśītīṣu

Compound ekāśīti - ekāśītī -

Adverb -ekāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria