Declension table of ekāśīti

Deva

FeminineSingularDualPlural
Nominativeekāśītiḥ ekāśītī ekāśītayaḥ
Vocativeekāśīte ekāśītī ekāśītayaḥ
Accusativeekāśītim ekāśītī ekāśītīḥ
Instrumentalekāśītyā ekāśītibhyām ekāśītibhiḥ
Dativeekāśītyai ekāśītaye ekāśītibhyām ekāśītibhyaḥ
Ablativeekāśītyāḥ ekāśīteḥ ekāśītibhyām ekāśītibhyaḥ
Genitiveekāśītyāḥ ekāśīteḥ ekāśītyoḥ ekāśītīnām
Locativeekāśītyām ekāśītau ekāśītyoḥ ekāśītiṣu

Compound ekāśīti -

Adverb -ekāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria