सुबन्तावली ?एकान्तविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाएकान्तविहारी एकान्तविहारिणौ एकान्तविहारिणः
सम्बोधनम्एकान्तविहारिन् एकान्तविहारिणौ एकान्तविहारिणः
द्वितीयाएकान्तविहारिणम् एकान्तविहारिणौ एकान्तविहारिणः
तृतीयाएकान्तविहारिणा एकान्तविहारिभ्याम् एकान्तविहारिभिः
चतुर्थीएकान्तविहारिणे एकान्तविहारिभ्याम् एकान्तविहारिभ्यः
पञ्चमीएकान्तविहारिणः एकान्तविहारिभ्याम् एकान्तविहारिभ्यः
षष्ठीएकान्तविहारिणः एकान्तविहारिणोः एकान्तविहारिणाम्
सप्तमीएकान्तविहारिणि एकान्तविहारिणोः एकान्तविहारिषु

समास एकान्तविहारि

अव्यय ॰एकान्तविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria