Declension table of ?ekāntatā

Deva

FeminineSingularDualPlural
Nominativeekāntatā ekāntate ekāntatāḥ
Vocativeekāntate ekāntate ekāntatāḥ
Accusativeekāntatām ekāntate ekāntatāḥ
Instrumentalekāntatayā ekāntatābhyām ekāntatābhiḥ
Dativeekāntatāyai ekāntatābhyām ekāntatābhyaḥ
Ablativeekāntatāyāḥ ekāntatābhyām ekāntatābhyaḥ
Genitiveekāntatāyāḥ ekāntatayoḥ ekāntatānām
Locativeekāntatāyām ekāntatayoḥ ekāntatāsu

Adverb -ekāntatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria