सुबन्तावली ?एकान्तस्थित

Roma

पुमान्एकद्विबहु
प्रथमाएकान्तस्थितः एकान्तस्थितौ एकान्तस्थिताः
सम्बोधनम्एकान्तस्थित एकान्तस्थितौ एकान्तस्थिताः
द्वितीयाएकान्तस्थितम् एकान्तस्थितौ एकान्तस्थितान्
तृतीयाएकान्तस्थितेन एकान्तस्थिताभ्याम् एकान्तस्थितैः एकान्तस्थितेभिः
चतुर्थीएकान्तस्थिताय एकान्तस्थिताभ्याम् एकान्तस्थितेभ्यः
पञ्चमीएकान्तस्थितात् एकान्तस्थिताभ्याम् एकान्तस्थितेभ्यः
षष्ठीएकान्तस्थितस्य एकान्तस्थितयोः एकान्तस्थितानाम्
सप्तमीएकान्तस्थिते एकान्तस्थितयोः एकान्तस्थितेषु

समास एकान्तस्थित

अव्यय ॰एकान्तस्थितम् ॰एकान्तस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria