Declension table of ?ekāntaritinī

Deva

FeminineSingularDualPlural
Nominativeekāntaritinī ekāntaritinyau ekāntaritinyaḥ
Vocativeekāntaritini ekāntaritinyau ekāntaritinyaḥ
Accusativeekāntaritinīm ekāntaritinyau ekāntaritinīḥ
Instrumentalekāntaritinyā ekāntaritinībhyām ekāntaritinībhiḥ
Dativeekāntaritinyai ekāntaritinībhyām ekāntaritinībhyaḥ
Ablativeekāntaritinyāḥ ekāntaritinībhyām ekāntaritinībhyaḥ
Genitiveekāntaritinyāḥ ekāntaritinyoḥ ekāntaritinīnām
Locativeekāntaritinyām ekāntaritinyoḥ ekāntaritinīṣu

Compound ekāntaritini - ekāntaritinī -

Adverb -ekāntaritini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria