Declension table of ?ekāntarin

Deva

NeuterSingularDualPlural
Nominativeekāntari ekāntariṇī ekāntarīṇi
Vocativeekāntarin ekāntari ekāntariṇī ekāntarīṇi
Accusativeekāntari ekāntariṇī ekāntarīṇi
Instrumentalekāntariṇā ekāntaribhyām ekāntaribhiḥ
Dativeekāntariṇe ekāntaribhyām ekāntaribhyaḥ
Ablativeekāntariṇaḥ ekāntaribhyām ekāntaribhyaḥ
Genitiveekāntariṇaḥ ekāntariṇoḥ ekāntariṇām
Locativeekāntariṇi ekāntariṇoḥ ekāntariṣu

Compound ekāntari -

Adverb -ekāntari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria