Declension table of ?ekāntanaṣṭā

Deva

FeminineSingularDualPlural
Nominativeekāntanaṣṭā ekāntanaṣṭe ekāntanaṣṭāḥ
Vocativeekāntanaṣṭe ekāntanaṣṭe ekāntanaṣṭāḥ
Accusativeekāntanaṣṭām ekāntanaṣṭe ekāntanaṣṭāḥ
Instrumentalekāntanaṣṭayā ekāntanaṣṭābhyām ekāntanaṣṭābhiḥ
Dativeekāntanaṣṭāyai ekāntanaṣṭābhyām ekāntanaṣṭābhyaḥ
Ablativeekāntanaṣṭāyāḥ ekāntanaṣṭābhyām ekāntanaṣṭābhyaḥ
Genitiveekāntanaṣṭāyāḥ ekāntanaṣṭayoḥ ekāntanaṣṭānām
Locativeekāntanaṣṭāyām ekāntanaṣṭayoḥ ekāntanaṣṭāsu

Adverb -ekāntanaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria