Declension table of ekāntanaṣṭa

Deva

NeuterSingularDualPlural
Nominativeekāntanaṣṭam ekāntanaṣṭe ekāntanaṣṭāni
Vocativeekāntanaṣṭa ekāntanaṣṭe ekāntanaṣṭāni
Accusativeekāntanaṣṭam ekāntanaṣṭe ekāntanaṣṭāni
Instrumentalekāntanaṣṭena ekāntanaṣṭābhyām ekāntanaṣṭaiḥ
Dativeekāntanaṣṭāya ekāntanaṣṭābhyām ekāntanaṣṭebhyaḥ
Ablativeekāntanaṣṭāt ekāntanaṣṭābhyām ekāntanaṣṭebhyaḥ
Genitiveekāntanaṣṭasya ekāntanaṣṭayoḥ ekāntanaṣṭānām
Locativeekāntanaṣṭe ekāntanaṣṭayoḥ ekāntanaṣṭeṣu

Compound ekāntanaṣṭa -

Adverb -ekāntanaṣṭam -ekāntanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria