Declension table of ekāntanaṣṭa

Deva

MasculineSingularDualPlural
Nominativeekāntanaṣṭaḥ ekāntanaṣṭau ekāntanaṣṭāḥ
Vocativeekāntanaṣṭa ekāntanaṣṭau ekāntanaṣṭāḥ
Accusativeekāntanaṣṭam ekāntanaṣṭau ekāntanaṣṭān
Instrumentalekāntanaṣṭena ekāntanaṣṭābhyām ekāntanaṣṭaiḥ ekāntanaṣṭebhiḥ
Dativeekāntanaṣṭāya ekāntanaṣṭābhyām ekāntanaṣṭebhyaḥ
Ablativeekāntanaṣṭāt ekāntanaṣṭābhyām ekāntanaṣṭebhyaḥ
Genitiveekāntanaṣṭasya ekāntanaṣṭayoḥ ekāntanaṣṭānām
Locativeekāntanaṣṭe ekāntanaṣṭayoḥ ekāntanaṣṭeṣu

Compound ekāntanaṣṭa -

Adverb -ekāntanaṣṭam -ekāntanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria