Declension table of ?ekāntā

Deva

FeminineSingularDualPlural
Nominativeekāntā ekānte ekāntāḥ
Vocativeekānte ekānte ekāntāḥ
Accusativeekāntām ekānte ekāntāḥ
Instrumentalekāntayā ekāntābhyām ekāntābhiḥ
Dativeekāntāyai ekāntābhyām ekāntābhyaḥ
Ablativeekāntāyāḥ ekāntābhyām ekāntābhyaḥ
Genitiveekāntāyāḥ ekāntayoḥ ekāntānām
Locativeekāntāyām ekāntayoḥ ekāntāsu

Adverb -ekāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria