Declension table of ?ekānnabhojin

Deva

MasculineSingularDualPlural
Nominativeekānnabhojī ekānnabhojinau ekānnabhojinaḥ
Vocativeekānnabhojin ekānnabhojinau ekānnabhojinaḥ
Accusativeekānnabhojinam ekānnabhojinau ekānnabhojinaḥ
Instrumentalekānnabhojinā ekānnabhojibhyām ekānnabhojibhiḥ
Dativeekānnabhojine ekānnabhojibhyām ekānnabhojibhyaḥ
Ablativeekānnabhojinaḥ ekānnabhojibhyām ekānnabhojibhyaḥ
Genitiveekānnabhojinaḥ ekānnabhojinoḥ ekānnabhojinām
Locativeekānnabhojini ekānnabhojinoḥ ekānnabhojiṣu

Compound ekānnabhoji -

Adverb -ekānnabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria