Declension table of ekāmreśvara

Deva

MasculineSingularDualPlural
Nominativeekāmreśvaraḥ ekāmreśvarau ekāmreśvarāḥ
Vocativeekāmreśvara ekāmreśvarau ekāmreśvarāḥ
Accusativeekāmreśvaram ekāmreśvarau ekāmreśvarān
Instrumentalekāmreśvareṇa ekāmreśvarābhyām ekāmreśvaraiḥ ekāmreśvarebhiḥ
Dativeekāmreśvarāya ekāmreśvarābhyām ekāmreśvarebhyaḥ
Ablativeekāmreśvarāt ekāmreśvarābhyām ekāmreśvarebhyaḥ
Genitiveekāmreśvarasya ekāmreśvarayoḥ ekāmreśvarāṇām
Locativeekāmreśvare ekāmreśvarayoḥ ekāmreśvareṣu

Compound ekāmreśvara -

Adverb -ekāmreśvaram -ekāmreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria