Declension table of ekāmrakṣetra

Deva

NeuterSingularDualPlural
Nominativeekāmrakṣetram ekāmrakṣetre ekāmrakṣetrāṇi
Vocativeekāmrakṣetra ekāmrakṣetre ekāmrakṣetrāṇi
Accusativeekāmrakṣetram ekāmrakṣetre ekāmrakṣetrāṇi
Instrumentalekāmrakṣetreṇa ekāmrakṣetrābhyām ekāmrakṣetraiḥ
Dativeekāmrakṣetrāya ekāmrakṣetrābhyām ekāmrakṣetrebhyaḥ
Ablativeekāmrakṣetrāt ekāmrakṣetrābhyām ekāmrakṣetrebhyaḥ
Genitiveekāmrakṣetrasya ekāmrakṣetrayoḥ ekāmrakṣetrāṇām
Locativeekāmrakṣetre ekāmrakṣetrayoḥ ekāmrakṣetreṣu

Compound ekāmrakṣetra -

Adverb -ekāmrakṣetram -ekāmrakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria