Declension table of ekākṣaranāmamālā

Deva

FeminineSingularDualPlural
Nominativeekākṣaranāmamālā ekākṣaranāmamāle ekākṣaranāmamālāḥ
Vocativeekākṣaranāmamāle ekākṣaranāmamāle ekākṣaranāmamālāḥ
Accusativeekākṣaranāmamālām ekākṣaranāmamāle ekākṣaranāmamālāḥ
Instrumentalekākṣaranāmamālayā ekākṣaranāmamālābhyām ekākṣaranāmamālābhiḥ
Dativeekākṣaranāmamālāyai ekākṣaranāmamālābhyām ekākṣaranāmamālābhyaḥ
Ablativeekākṣaranāmamālāyāḥ ekākṣaranāmamālābhyām ekākṣaranāmamālābhyaḥ
Genitiveekākṣaranāmamālāyāḥ ekākṣaranāmamālayoḥ ekākṣaranāmamālānām
Locativeekākṣaranāmamālāyām ekākṣaranāmamālayoḥ ekākṣaranāmamālāsu

Adverb -ekākṣaranāmamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria