Declension table of ekākṣarakoṣa

Deva

MasculineSingularDualPlural
Nominativeekākṣarakoṣaḥ ekākṣarakoṣau ekākṣarakoṣāḥ
Vocativeekākṣarakoṣa ekākṣarakoṣau ekākṣarakoṣāḥ
Accusativeekākṣarakoṣam ekākṣarakoṣau ekākṣarakoṣān
Instrumentalekākṣarakoṣeṇa ekākṣarakoṣābhyām ekākṣarakoṣaiḥ ekākṣarakoṣebhiḥ
Dativeekākṣarakoṣāya ekākṣarakoṣābhyām ekākṣarakoṣebhyaḥ
Ablativeekākṣarakoṣāt ekākṣarakoṣābhyām ekākṣarakoṣebhyaḥ
Genitiveekākṣarakoṣasya ekākṣarakoṣayoḥ ekākṣarakoṣāṇām
Locativeekākṣarakoṣe ekākṣarakoṣayoḥ ekākṣarakoṣeṣu

Compound ekākṣarakoṣa -

Adverb -ekākṣarakoṣam -ekākṣarakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria