सुबन्तावली ?एकाहगम

Roma

पुमान्एकद्विबहु
प्रथमाएकाहगमः एकाहगमौ एकाहगमाः
सम्बोधनम्एकाहगम एकाहगमौ एकाहगमाः
द्वितीयाएकाहगमम् एकाहगमौ एकाहगमान्
तृतीयाएकाहगमेन एकाहगमाभ्याम् एकाहगमैः एकाहगमेभिः
चतुर्थीएकाहगमाय एकाहगमाभ्याम् एकाहगमेभ्यः
पञ्चमीएकाहगमात् एकाहगमाभ्याम् एकाहगमेभ्यः
षष्ठीएकाहगमस्य एकाहगमयोः एकाहगमानाम्
सप्तमीएकाहगमे एकाहगमयोः एकाहगमेषु

समास एकाहगम

अव्यय ॰एकाहगमम् ॰एकाहगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria