Declension table of ?ekāgramati

Deva

MasculineSingularDualPlural
Nominativeekāgramatiḥ ekāgramatī ekāgramatayaḥ
Vocativeekāgramate ekāgramatī ekāgramatayaḥ
Accusativeekāgramatim ekāgramatī ekāgramatīn
Instrumentalekāgramatinā ekāgramatibhyām ekāgramatibhiḥ
Dativeekāgramataye ekāgramatibhyām ekāgramatibhyaḥ
Ablativeekāgramateḥ ekāgramatibhyām ekāgramatibhyaḥ
Genitiveekāgramateḥ ekāgramatyoḥ ekāgramatīnām
Locativeekāgramatau ekāgramatyoḥ ekāgramatiṣu

Compound ekāgramati -

Adverb -ekāgramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria