सुबन्तावली ?एकाग्रदृष्टि आ

Roma

स्त्रीएकद्विबहु
प्रथमाएकाग्रदृष्टि आ एकाग्रदृष्टि ए एकाग्रदृष्टि आः
सम्बोधनम्एकाग्रदृष्टि ए एकाग्रदृष्टि ए एकाग्रदृष्टि आः
द्वितीयाएकाग्रदृष्टि आम् एकाग्रदृष्टि ए एकाग्रदृष्टि आः
तृतीयाएकाग्रदृष्टि अया एकाग्रदृष्टि आभ्याम् एकाग्रदृष्टि आभिः
चतुर्थीएकाग्रदृष्टि आयै एकाग्रदृष्टि आभ्याम् एकाग्रदृष्टि आभ्यः
पञ्चमीएकाग्रदृष्टि आयाः एकाग्रदृष्टि आभ्याम् एकाग्रदृष्टि आभ्यः
षष्ठीएकाग्रदृष्टि आयाः एकाग्रदृष्टि अयोः एकाग्रदृष्टि आनाम्
सप्तमीएकाग्रदृष्टि आयाम् एकाग्रदृष्टि अयोः एकाग्रदृष्टि आसु

अव्यय ॰एकाग्रदृष्टि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria