सुबन्तावली ?एकाग्रचित्त

Roma

पुमान्एकद्विबहु
प्रथमाएकाग्रचित्तः एकाग्रचित्तौ एकाग्रचित्ताः
सम्बोधनम्एकाग्रचित्त एकाग्रचित्तौ एकाग्रचित्ताः
द्वितीयाएकाग्रचित्तम् एकाग्रचित्तौ एकाग्रचित्तान्
तृतीयाएकाग्रचित्तेन एकाग्रचित्ताभ्याम् एकाग्रचित्तैः एकाग्रचित्तेभिः
चतुर्थीएकाग्रचित्ताय एकाग्रचित्ताभ्याम् एकाग्रचित्तेभ्यः
पञ्चमीएकाग्रचित्तात् एकाग्रचित्ताभ्याम् एकाग्रचित्तेभ्यः
षष्ठीएकाग्रचित्तस्य एकाग्रचित्तयोः एकाग्रचित्तानाम्
सप्तमीएकाग्रचित्ते एकाग्रचित्तयोः एकाग्रचित्तेषु

समास एकाग्रचित्त

अव्यय ॰एकाग्रचित्तम् ॰एकाग्रचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria