Declension table of ?ekādaśin

Deva

NeuterSingularDualPlural
Nominativeekādaśi ekādaśinī ekādaśīni
Vocativeekādaśin ekādaśi ekādaśinī ekādaśīni
Accusativeekādaśi ekādaśinī ekādaśīni
Instrumentalekādaśinā ekādaśibhyām ekādaśibhiḥ
Dativeekādaśine ekādaśibhyām ekādaśibhyaḥ
Ablativeekādaśinaḥ ekādaśibhyām ekādaśibhyaḥ
Genitiveekādaśinaḥ ekādaśinoḥ ekādaśinām
Locativeekādaśini ekādaśinoḥ ekādaśiṣu

Compound ekādaśi -

Adverb -ekādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria