सुबन्तावली ?एकादशविध

Roma

पुमान्एकद्विबहु
प्रथमाएकादशविधः एकादशविधौ एकादशविधाः
सम्बोधनम्एकादशविध एकादशविधौ एकादशविधाः
द्वितीयाएकादशविधम् एकादशविधौ एकादशविधान्
तृतीयाएकादशविधेन एकादशविधाभ्याम् एकादशविधैः एकादशविधेभिः
चतुर्थीएकादशविधाय एकादशविधाभ्याम् एकादशविधेभ्यः
पञ्चमीएकादशविधात् एकादशविधाभ्याम् एकादशविधेभ्यः
षष्ठीएकादशविधस्य एकादशविधयोः एकादशविधानाम्
सप्तमीएकादशविधे एकादशविधयोः एकादशविधेषु

समास एकादशविध

अव्यय ॰एकादशविधम् ॰एकादशविधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria