सुबन्तावली ?एकादशविष्णुगणश्राद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाएकादशविष्णुगणश्राद्धम् एकादशविष्णुगणश्राद्धे एकादशविष्णुगणश्राद्धानि
सम्बोधनम्एकादशविष्णुगणश्राद्ध एकादशविष्णुगणश्राद्धे एकादशविष्णुगणश्राद्धानि
द्वितीयाएकादशविष्णुगणश्राद्धम् एकादशविष्णुगणश्राद्धे एकादशविष्णुगणश्राद्धानि
तृतीयाएकादशविष्णुगणश्राद्धेन एकादशविष्णुगणश्राद्धाभ्याम् एकादशविष्णुगणश्राद्धैः
चतुर्थीएकादशविष्णुगणश्राद्धाय एकादशविष्णुगणश्राद्धाभ्याम् एकादशविष्णुगणश्राद्धेभ्यः
पञ्चमीएकादशविष्णुगणश्राद्धात् एकादशविष्णुगणश्राद्धाभ्याम् एकादशविष्णुगणश्राद्धेभ्यः
षष्ठीएकादशविष्णुगणश्राद्धस्य एकादशविष्णुगणश्राद्धयोः एकादशविष्णुगणश्राद्धानाम्
सप्तमीएकादशविष्णुगणश्राद्धे एकादशविष्णुगणश्राद्धयोः एकादशविष्णुगणश्राद्धेषु

समास एकादशविष्णुगणश्राद्ध

अव्यय ॰एकादशविष्णुगणश्राद्धम् ॰एकादशविष्णुगणश्राद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria