Declension table of ?ekādaśavarṣa

Deva

NeuterSingularDualPlural
Nominativeekādaśavarṣam ekādaśavarṣe ekādaśavarṣāṇi
Vocativeekādaśavarṣa ekādaśavarṣe ekādaśavarṣāṇi
Accusativeekādaśavarṣam ekādaśavarṣe ekādaśavarṣāṇi
Instrumentalekādaśavarṣeṇa ekādaśavarṣābhyām ekādaśavarṣaiḥ
Dativeekādaśavarṣāya ekādaśavarṣābhyām ekādaśavarṣebhyaḥ
Ablativeekādaśavarṣāt ekādaśavarṣābhyām ekādaśavarṣebhyaḥ
Genitiveekādaśavarṣasya ekādaśavarṣayoḥ ekādaśavarṣāṇām
Locativeekādaśavarṣe ekādaśavarṣayoḥ ekādaśavarṣeṣu

Compound ekādaśavarṣa -

Adverb -ekādaśavarṣam -ekādaśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria