Declension table of ekādaśarudra

Deva

MasculineSingularDualPlural
Nominativeekādaśarudraḥ ekādaśarudrau ekādaśarudrāḥ
Vocativeekādaśarudra ekādaśarudrau ekādaśarudrāḥ
Accusativeekādaśarudram ekādaśarudrau ekādaśarudrān
Instrumentalekādaśarudreṇa ekādaśarudrābhyām ekādaśarudraiḥ ekādaśarudrebhiḥ
Dativeekādaśarudrāya ekādaśarudrābhyām ekādaśarudrebhyaḥ
Ablativeekādaśarudrāt ekādaśarudrābhyām ekādaśarudrebhyaḥ
Genitiveekādaśarudrasya ekādaśarudrayoḥ ekādaśarudrāṇām
Locativeekādaśarudre ekādaśarudrayoḥ ekādaśarudreṣu

Compound ekādaśarudra -

Adverb -ekādaśarudram -ekādaśarudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria