Declension table of ?ekādaśāratni_ā

Deva

FeminineSingularDualPlural
Nominativeekādaśāratni_ā ekādaśāratni_e ekādaśāratni_āḥ
Vocativeekādaśāratni_e ekādaśāratni_e ekādaśāratni_āḥ
Accusativeekādaśāratni_ām ekādaśāratni_e ekādaśāratni_āḥ
Instrumentalekādaśāratni_ayā ekādaśāratni_ābhyām ekādaśāratni_ābhiḥ
Dativeekādaśāratni_āyai ekādaśāratni_ābhyām ekādaśāratni_ābhyaḥ
Ablativeekādaśāratni_āyāḥ ekādaśāratni_ābhyām ekādaśāratni_ābhyaḥ
Genitiveekādaśāratni_āyāḥ ekādaśāratni_ayoḥ ekādaśāratni_ānām
Locativeekādaśāratni_āyām ekādaśāratni_ayoḥ ekādaśāratni_āsu

Adverb -ekādaśāratni_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria